Original

तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा यथावृत्तम् न्यवेदयत् सिद्धाश्रम-निवासम् च राक्षसानाम् वधम् तथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
सिद्धाश्रम सिद्धाश्रम pos=n,comp=y
निवासम् निवास pos=n,g=m,c=2,n=s
pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
वधम् वध pos=n,g=m,c=2,n=s
तथा तथा pos=i