Original

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ ५ ॥

Segmented

भूषयन्ताव् इमम् देशम् चन्द्र-सूर्यौ इव अम्बरम् परस्परस्य सदृशौ प्रमाण-इङ्गित-चेष्टितैः

Analysis

Word Lemma Parse
भूषयन्ताव् भूषय् pos=va,g=m,c=1,n=d,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सदृशौ सदृश pos=a,g=m,c=1,n=d
प्रमाण प्रमाण pos=n,comp=y
इङ्गित इङ्गित pos=n,comp=y
चेष्टितैः चेष्ट् pos=va,g=m,c=3,n=p,f=part