Original

एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ।इममाश्रममुत्सृज्य सिद्धचारणसेविते ।हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३२ ॥

Segmented

एवम् उक्त्वा महा-तेजाः गौतमो दुष्ट-चारिणीम् इमम् आश्रमम् उत्सृज्य सिद्ध-चारण-सेविते हिमवत्-शिखरे रम्ये तपस् तेपे महा-तपाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
दुष्ट दुष्ट pos=a,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविते सेव् pos=va,g=n,c=7,n=s,f=part
हिमवत् हिमवन्त् pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s