Original

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता ।मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ ३१ ॥

Segmented

तस्य आतिथ्येन दुर्वृत्ते लोभ-मोह-विवर्जिता मद्-सकाशे मुदा युक्ता स्वम् वपुः धारयिष्यसि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आतिथ्येन आतिथ्य pos=n,g=n,c=3,n=s
दुर्वृत्ते दुर्वृत्त pos=a,g=f,c=8,n=s
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
विवर्जिता विवर्जय् pos=va,g=f,c=1,n=s,f=part
मद् मद् pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
धारयिष्यसि धारय् pos=v,p=2,n=s,l=lrt