Original

यदा चैतद्वनं घोरं रामो दशरथात्मजः ।आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥ ३० ॥

Segmented

यदा च एतत् वनम् घोरम् रामो दशरथ-आत्मजः आगमिष्यति दुर्धर्षस् तदा पूता भविष्यसि

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
दुर्धर्षस् दुर्धर्ष pos=a,g=m,c=1,n=s
तदा तदा pos=i
पूता पू pos=va,g=f,c=1,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt