Original

वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी ।अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि ॥ २९ ॥

Segmented

वायु-भक्षा निराहारा तप्यन्ती भस्म-शायिनी अदृश्या सर्व-भूतानाम् आश्रमे ऽस्मिन् निवत्स्यसि

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
भक्षा भक्ष pos=n,g=f,c=1,n=s
निराहारा निराहार pos=a,g=f,c=1,n=s
तप्यन्ती तप् pos=va,g=f,c=1,n=s,f=part
भस्म भस्मन् pos=n,comp=y
शायिनी शायिन् pos=a,g=f,c=1,n=s
अदृश्या अदृश्य pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आश्रमे आश्रम pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
निवत्स्यसि निवस् pos=v,p=2,n=s,l=lrt