Original

तथा शप्त्वा स वै शक्रं भार्यामपि च शप्तवान् ।इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ २८ ॥

Segmented

तथा शप्त्वा स वै शक्रम् भार्याम् अपि च शप्तवान् इह वर्ष-सहस्राणि बहूनि त्वम् निवत्स्यसि

Analysis

Word Lemma Parse
तथा तथा pos=i
शप्त्वा शप् pos=vi
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
शप्तवान् शप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
निवत्स्यसि निवस् pos=v,p=2,n=s,l=lrt