Original

मम रूपं समास्थाय कृतवानसि दुर्मते ।अकर्तव्यमिदं यस्माद्विफलस्त्वं भविष्यति ॥ २६ ॥

Segmented

मम रूपम् समास्थाय कृतवान् असि दुर्मते अकर्तव्यम् इदम् यस्माद् विफलस् त्वम् भविष्यति

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
अकर्तव्यम् अकर्तव्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यस्माद् यद् pos=n,g=n,c=5,n=s
विफलस् विफल pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt