Original

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ।दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् ॥ २५ ॥

Segmented

अथ दृष्ट्वा सहस्राक्षम् मुनि-वेष-धरम् मुनिः दुर्वृत्तम् वृत्त-सम्पन्नः रोषाद् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
दृष्ट्वा दृश् pos=vi
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
वेष वेष pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
दुर्वृत्तम् दुर्वृत्त pos=a,g=m,c=2,n=s
वृत्त वृत्त pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
रोषाद् रोष pos=n,g=m,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan