Original

गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् ।देवदानवदुर्धर्षं तपोबलसमन्वितम् ।तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ।गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ॥ २३ ॥

Segmented

देव-दानव-दुर्धर्षम् तपः-बल-समन्वितम् तीर्थ-उदक-परिक्लिन्नम् दीप्यमानम् इव अनलम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
उदक उदक pos=n,comp=y
परिक्लिन्नम् परिक्लिद् pos=va,g=m,c=2,n=s,f=part
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s