Original

एवं संगम्य तु तया निश्चक्रामोटजात्ततः ।स संभ्रमात्त्वरन्राम शङ्कितो गौतमं प्रति ॥ २२ ॥

Segmented

एवम् संगम्य तु तया निश्चक्राम उटजात् ततः स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संगम्य संगम् pos=vi
तु तु pos=i
तया तद् pos=n,g=f,c=3,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
उटजात् उटज pos=n,g=n,c=5,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सम्भ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
शङ्कितो शङ्क् pos=va,g=m,c=1,n=s,f=part
गौतमम् गौतम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i