Original

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन ।मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ १९ ॥

Segmented

मुनि-वेषम् सहस्राक्षम् विज्ञाय रघुनन्दन मतिम् चकार दुर्मेधा देवराज-कुतूहलात्

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
वेषम् वेष pos=n,g=m,c=2,n=s
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
विज्ञाय विज्ञा pos=vi
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
दुर्मेधा दुर्मेध pos=a,g=f,c=1,n=s
देवराज देवराज pos=n,comp=y
कुतूहलात् कुतूहल pos=n,g=n,c=5,n=s