Original

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते ।संगमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥ १८ ॥

Segmented

ऋतु-कालम् प्रतीक्षन्ते न अर्थिन् सु समाहिते संगमम् त्व् अहम् इच्छामि त्वया सह सुमध्यमे

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्षन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
pos=i
अर्थिन् अर्थिन् pos=n,g=m,c=1,n=p
सु सु pos=i
समाहिते समाहित pos=a,g=f,c=8,n=s
संगमम् संगम pos=n,g=m,c=2,n=s
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s