Original

तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ।मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ॥ १७ ॥

Segmented

तस्य अन्तरम् विदित्वा तु सहस्राक्षः शचीपतिः मुनि-वेष-धरः ऽहल्याम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
तु तु pos=i
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
वेष वेष pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ऽहल्याम् अहल्या pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan