Original

श्रीमदाश्रमसंकाशं किं न्विदं मुनिवर्जितम् ।श्रोतुमिच्छामि भगवन्कस्यायं पूर्व आश्रमः ॥ १२ ॥

Segmented

श्रीमत्-आश्रम-संकाशम् किम् न्व् इदम् मुनि-वर्जितम् श्रोतुम् इच्छामि भगवन् कस्य अयम् पूर्व आश्रमः

Analysis

Word Lemma Parse
श्रीमत् श्रीमत् pos=a,comp=y
आश्रम आश्रम pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
न्व् नु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मुनि मुनि pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवन्त् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,g=m,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s