Original

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् ।साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥ १० ॥

Segmented

ताम् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् साधु साध्व् इति शंसन्तो मिथिलाम् समपूजयन्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
मुनयः मुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जनकस्य जनक pos=n,g=m,c=6,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
शंसन्तो शंस् pos=va,g=m,c=1,n=p,f=part
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan