Original

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १ ॥

Segmented

पृष्ट्वा तु कुशलम् तत्र परस्पर-समागमे कथा-अन्ते सुमतिः वाक्यम् व्याजहार महा-मुनिम्

Analysis

Word Lemma Parse
पृष्ट्वा प्रच्छ् pos=vi
तु तु pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
परस्पर परस्पर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सुमतिः सुमति pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s