Original

सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः ॥ ८ ॥

Segmented

सर्वम् एतद् यथा उक्तम् ते भविष्यति न संशयः विचरिष्यन्ति भद्रम् ते देव-भूताः ते आत्मजाः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
विचरिष्यन्ति विचर् pos=v,p=3,n=p,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
देव देव pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p