Original

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ।उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ॥ ७ ॥

Segmented

तस्यास् तत् वचनम् श्रुत्वा सहस्राक्षः पुरंदरः उवाच प्राञ्जलिः वाक्यम् दितिम् बल-निषूदनः

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दितिम् दिति pos=n,g=f,c=2,n=s
बल बल pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s