Original

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः ।त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ॥ ६ ॥

Segmented

चत्वारस् तु सुर-श्रेष्ठ दिशो वै तव शासनात् संचरिष्यन्ति भद्रम् ते देव-भूताः मे आत्मजाः त्वद्-कृतेन एव नाम्ना च मारुता इति विश्रुताः

Analysis

Word Lemma Parse
चत्वारस् चतुर् pos=n,g=m,c=1,n=p
तु तु pos=i
सुर सुर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
संचरिष्यन्ति संचर् pos=v,p=3,n=p,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
देव देव pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
एव एव pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
pos=i
मारुता मारुत pos=n,g=m,c=1,n=p
इति इति pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part