Original

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः ।दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ ५ ॥

Segmented

ब्रह्मलोकम् चरत्व् एक इन्द्र-लोकम् तथा अपरः दिवि वायुः इति ख्यातस् तृतीयो ऽपि महा-यशाः

Analysis

Word Lemma Parse
ब्रह्मलोकम् ब्रह्मलोक pos=n,g=m,c=2,n=s
चरत्व् चर् pos=v,p=3,n=s,l=lot
एक एक pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातस् ख्या pos=va,g=m,c=1,n=s,f=part
तृतीयो तृतीय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s