Original

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः ।मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४ ॥

Segmented

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः मारुता इति विख्याता दिव्य-रूपाः मे आत्मजाः

Analysis

Word Lemma Parse
वातस्कन्धा वातस्कन्ध pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
चरन्तु चर् pos=v,p=3,n=p,l=lot
दिवि दिव् pos=n,g=m,c=7,n=s
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p
मारुता मारुत pos=n,g=m,c=1,n=d
इति इति pos=i
विख्याता विख्या pos=va,g=m,c=1,n=p,f=part
दिव्य दिव्य pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p