Original

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने ।संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ २२ ॥

Segmented

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे विषयम् मुने सम्प्राप्तो दर्शनम् च एव न अस्ति धन्यतरो मम

Analysis

Word Lemma Parse
धन्यो धन्य pos=a,g=m,c=1,n=s
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
धन्यतरो धन्यतर pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s