Original

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ २१ ॥

Segmented

पूजाम् च परमाम् कृत्वा स उपाध्यायः स बान्धवः प्राञ्जलिः कुशलम् पृष्ट्वा विश्वामित्रम् अथ अब्रवीत्

Analysis

Word Lemma Parse
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan