Original

सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ २० ॥

Segmented

सुमतिस् तु महा-तेजाः विश्वामित्रम् उपागतम् श्रुत्वा नर-वर-श्रेष्ठः प्रत्युद्गच्छन् महा-यशाः

Analysis

Word Lemma Parse
सुमतिस् सुमति pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
नर नर pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रत्युद्गच्छन् प्रत्युद्गम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s