Original

ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः ।नापराधोऽस्ति देवेश तवात्र बलसूदन ॥ २ ॥

Segmented

मे अपराधतः गर्भो ऽयम् सप्तधा विफलीकृतः न अपराधः ऽस्ति देवेश ते अत्र बलसूदन

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सप्तधा सप्तधा pos=i
विफलीकृतः विफलीकृ pos=va,g=m,c=1,n=s,f=part
pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
देवेश देवेश pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
बलसूदन बलसूदन pos=n,g=m,c=8,n=s