Original

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ १८ ॥

Segmented

इक्ष्वाकोस् तु प्रसादेन सर्वे वैशालिका नृपाः दीर्घ-आयुषः महात्मानो वीर्यवन्तः सु धार्मिकाः

Analysis

Word Lemma Parse
इक्ष्वाकोस् इक्ष्वाकु pos=n,g=m,c=6,n=s
तु तु pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वैशालिका वैशालिक pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
वीर्यवन्तः वीर्यवत् pos=a,g=m,c=1,n=p
सु सु pos=i
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p