Original

तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् ।आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥ १७ ॥

Segmented

तस्य पुत्रो महा-तेजाः सम्प्रत्य् एष पुरीम् इमाम् आवसत्य् अमर-प्रख्यः सुमतिः नाम दुर्जयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सम्प्रत्य् सम्प्रति pos=i
एष एतद् pos=n,g=m,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आवसत्य् आवस् pos=v,p=3,n=s,l=lat
अमर अमर pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
सुमतिः सुमति pos=n,g=m,c=1,n=s
नाम नाम pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s