Original

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥

Segmented

कुशाश्वस्य महा-तेजाः सोमदत्तः प्रतापवान् सोमदत्तस्य पुत्रस् तु काकुत्स्थ इति विश्रुतः

Analysis

Word Lemma Parse
कुशाश्वस्य कुशाश्व pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part