Original

सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ।कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ १५ ॥

Segmented

सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् कुशाश्वः सहदेवस्य पुत्रः परम-धार्मिकः

Analysis

Word Lemma Parse
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कुशाश्वः कुशाश्व pos=n,g=m,c=1,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s