Original

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ।धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ १४ ॥

Segmented

सुचन्द्र-तनयः राम धूम्राश्व इति विश्रुतः धूम्राश्व-तनयः च अपि सृञ्जयः समपद्यत

Analysis

Word Lemma Parse
सुचन्द्र सुचन्द्र pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
धूम्राश्व धूम्राश्व pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
धूम्राश्व धूम्राश्व pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सृञ्जयः सृञ्जय pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan