Original

इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ।अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ॥ ११ ॥

Segmented

इक्ष्वाकोस् तु नर-व्याघ्र पुत्रः परम-धार्मिकः अलम्बुषायाम् उत्पन्नो विशाल इति विश्रुतः

Analysis

Word Lemma Parse
इक्ष्वाकोस् इक्ष्वाकु pos=n,g=m,c=6,n=s
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
अलम्बुषायाम् अलम्बुषा pos=n,g=f,c=7,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
विशाल विशाल pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part