Original

एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ।दितिं यत्र तपः सिद्धामेवं परिचचार सः ॥ १० ॥

Segmented

एष देशः स काकुत्स्थ महा-इन्द्र-अध्युषितः पुरा दितिम् यत्र तपः सिद्धाम् एवम् परिचचार सः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अध्युषितः अधिवस् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
दितिम् दिति pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
तपः तपस् pos=n,g=n,c=2,n=s
सिद्धाम् सिध् pos=va,g=f,c=2,n=s,f=part
एवम् एवम् pos=i
परिचचार परिचर् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s