Original

सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ १ ॥

Segmented

सप्तधा तु कृते गर्भे दितिः परम-दुःखिता सहस्राक्षम् दुराधर्षम् वाक्यम् स अनुनया ब्रवीत्

Analysis

Word Lemma Parse
सप्तधा सप्तधा pos=i
तु तु pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
गर्भे गर्भ pos=n,g=m,c=7,n=s
दितिः दिति pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अनुनया अनुनय pos=n,g=f,c=1,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan