Original

ततो मुनिवरस्तूर्णं जगाम सहराघवः ।विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ ९ ॥

Segmented

ततो मुनि-वरः तूर्णम् सह राघवः विशालाम् नगरीम् रम्याम् दिव्याम् स्वर्ग-उपमाम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुनि मुनि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तूर्णम् गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
राघवः राघव pos=n,g=m,c=1,n=s
विशालाम् विशाला pos=n,g=f,c=2,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
तदा तदा pos=i