Original

तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ ६ ॥

Segmented

तराम सरिताम् श्रेष्ठाम् पुण्याम् त्रिपथगाम् नदीम् नौः एषा हि सुख-आस्तीर्णा ऋषीणाम् पुण्य-कर्मणाम् भगवन्तम् इह प्राप्तम् ज्ञात्वा त्वरितम् आगता

Analysis

Word Lemma Parse
तराम तृ pos=v,p=1,n=p,l=lot
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
नौः नौ pos=n,g=,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
सुख सुख pos=n,comp=y
आस्तीर्णा आस्तृ pos=va,g=f,c=1,n=s,f=part
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
इह इह pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part