Original

ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।उवाच राघवो वाक्यं कृताह्निकमरिंदमः ॥ ४ ॥

Segmented

ततः प्रभाते विमले विश्वामित्रम् महा-मुनिम् उवाच राघवो वाक्यम् कृत-आह्निकम् अरिंदमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राघवो राघव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
आह्निकम् आह्निक pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s