Original

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥ ३ ॥

Segmented

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा जगाम चिन्तयानस्य विश्वामित्र-कथाम् शुभाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
सह सह pos=i
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
तदा तदा pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
चिन्तयानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
विश्वामित्र विश्वामित्र pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s