Original

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः ।शशास मुदितो लोकान्सर्षिसंघान्सचारणान् ॥ २७ ॥

Segmented

निहत्य दिति-पुत्रान् तु राज्यम् प्राप्य पुरंदरः शशास मुदितो लोकान् स ऋषि-सङ्घान् स चारणान्

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
दिति दिति pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तु तु pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
शशास शास् pos=v,p=3,n=s,l=lit
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
चारणान् चारण pos=n,g=m,c=2,n=p