Original

अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।तस्मिन्घोरे महायुद्धे दैतेयादित्ययोर्भृशम् ॥ २६ ॥

Segmented

अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्निरे तस्मिन् घोरे महा-युद्धे दैतेय-आदित्ययोः भृशम्

Analysis

Word Lemma Parse
अदितेः अदिति pos=n,g=f,c=6,n=s
आत्मजा आत्मज pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
दितेः दिति pos=n,g=f,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
निजघ्निरे निहन् pos=v,p=3,n=p,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
दैतेय दैतेय pos=n,comp=y
आदित्ययोः आदित्य pos=n,g=m,c=6,n=d
भृशम् भृशम् pos=i