Original

अथ तस्य कृते राम महानासीत्कुलक्षयः ।अदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन् ॥ २५ ॥

Segmented

अथ तस्य कृते राम महान् आसीत् कुल-क्षयः अदितेस् तु ततः पुत्रा दितेः पुत्रान् असूदयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कुल कुल pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
अदितेस् अदिति pos=n,g=f,c=6,n=s
तु तु pos=i
ततः ततस् pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दितेः दिति pos=n,g=f,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
असूदयन् सूदय् pos=v,p=3,n=p,l=lan