Original

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ २४ ॥

Segmented

उच्चैःश्रवा हय-श्रेष्ठः मणि-रत्नम् च कौस्तुभम् उदतिष्ठन् नर-श्रेष्ठ तथा एव अमृतम् उत्तमम्

Analysis

Word Lemma Parse
उच्चैःश्रवा उच्चैःश्रवस् pos=n,g=m,c=1,n=s
हय हय pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
pos=i
कौस्तुभम् कौस्तुभ pos=n,g=n,c=1,n=s
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s