Original

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।हृष्टाः प्रमुदिताश्चासन्वारुणी ग्रहणात्सुराः ॥ २३ ॥

Segmented

असुरास् तेन दैतेयाः सुरास् तेन अदितेः सुताः हृष्टाः प्रमुदिताः च आसन् वारुणी-ग्रहणात् सुराः

Analysis

Word Lemma Parse
असुरास् असुर pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
दैतेयाः दैतेय pos=n,g=m,c=1,n=p
सुरास् सुर pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
अदितेः अदिति pos=n,g=f,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
वारुणी वारुणी pos=n,comp=y
ग्रहणात् ग्रहण pos=n,g=n,c=5,n=s
सुराः सुर pos=n,g=m,c=1,n=p