Original

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ २२ ॥

Segmented

दितेः पुत्रा न ताम् राम जगृहुः वरुण-आत्मजाम् अदितेस् तु सुता वीर जगृहुस् ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
दितेः दिति pos=n,g=f,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
वरुण वरुण pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
अदितेस् अदिति pos=n,g=f,c=6,n=s
तु तु pos=i
सुता सुत pos=n,g=m,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
जगृहुस् ग्रह् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s