Original

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।अप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः ॥ २० ॥

Segmented

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देव-दानवाः अप्रतिग्रहणाच् च एव तेन साधारणाः स्मृताः

Analysis

Word Lemma Parse
pos=i
ताः तद् pos=n,g=f,c=2,n=p
स्म स्म pos=i
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
अप्रतिग्रहणाच् अप्रतिग्रहण pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
तेन तद् pos=n,g=n,c=3,n=s
साधारणाः साधारण pos=a,g=f,c=1,n=p
स्मृताः स्मृ pos=va,g=f,c=1,n=p,f=part