Original

अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वया ।गङ्गावतरणं पुण्यं सागरस्य च पूरणम् ॥ २ ॥

Segmented

अत्यद्भुतम् इदम् ब्रह्मन् कथितम् परमम् त्वया गङ्गा-अवतरणम् पुण्यम् सागरस्य च पूरणम्

Analysis

Word Lemma Parse
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गङ्गा गङ्गा pos=n,comp=y
अवतरणम् अवतरण pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
पूरणम् पूरण pos=n,g=n,c=1,n=s