Original

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् ।असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ १९ ॥

Segmented

षष्टिः कोट्यो ऽभवंस् तासाम् अप्सराणाम् सु वर्चस् असंख्येयास् तु काकुत्स्थ यास् तासाम् परिचारिकाः

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
कोट्यो कोटि pos=n,g=f,c=1,n=p
ऽभवंस् भू pos=v,p=3,n=p,l=lan
तासाम् तद् pos=n,g=f,c=6,n=p
अप्सराणाम् अप्सरस् pos=n,g=f,c=6,n=p
सु सु pos=i
वर्चस् वर्चस् pos=n,g=f,c=6,n=p
असंख्येयास् असंख्येय pos=a,g=f,c=1,n=p
तु तु pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
यास् यद् pos=n,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
परिचारिकाः परिचारिका pos=n,g=f,c=1,n=p