Original

अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ।अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः ।उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ १८ ॥

Segmented

अथ धन्वन्तरिः नाम अप्सराः च सुवर्चसः अप्सु निर्मथनाद् एव रसात् तस्माद् वर-स्त्रियः उत्पेतुः मनुज-श्रेष्ठ तस्माद् अप्सरसो ऽभवन्

Analysis

Word Lemma Parse
अथ अथ pos=i
धन्वन्तरिः धन्वन्तरि pos=n,g=m,c=1,n=s
नाम नाम pos=i
अप्सराः अप्सरस् pos=n,g=f,c=1,n=s
pos=i
सुवर्चसः सुवर्चस् pos=a,g=f,c=1,n=p
अप्सु अप् pos=n,g=,c=7,n=p
निर्मथनाद् निर्मथन pos=n,g=n,c=5,n=s
एव एव pos=i
रसात् रस pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
मनुज मनुज pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अप्सरसो अप्सरस् pos=n,g=f,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan