Original

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १७ ॥

Segmented

ततो निश्चित्य मथनम् योक्त्रम् कृत्वा च वासुकिम् मन्थानम् मन्दरम् कृत्वा ममन्थुः अमित-ओजसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निश्चित्य निश्चि pos=vi
मथनम् मथन pos=n,g=n,c=2,n=s
योक्त्रम् योक्त्र pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
मन्थानम् मन्थान pos=n,g=m,c=2,n=s
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
ममन्थुः मथ् pos=v,p=3,n=p,l=lit
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p