Original

तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम् ।क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १६ ॥

Segmented

तेषाम् चिन्तयताम् राम बुद्धिः आसीद् विपश्चिताम् क्षीरोद-मथनम् कृत्वा रसम् प्राप्स्याम तत्र वै

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
चिन्तयताम् चिन्तय् pos=v,p=3,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विपश्चिताम् विपश्चित् pos=a,g=m,c=6,n=p
क्षीरोद क्षीरोद pos=n,comp=y
मथनम् मथन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
रसम् रस pos=n,g=m,c=2,n=s
प्राप्स्याम प्राप् pos=v,p=1,n=p,l=lrn
तत्र तत्र pos=i
वै वै pos=i